Declension table of ?dānakriyākaumudī

Deva

FeminineSingularDualPlural
Nominativedānakriyākaumudī dānakriyākaumudyau dānakriyākaumudyaḥ
Vocativedānakriyākaumudi dānakriyākaumudyau dānakriyākaumudyaḥ
Accusativedānakriyākaumudīm dānakriyākaumudyau dānakriyākaumudīḥ
Instrumentaldānakriyākaumudyā dānakriyākaumudībhyām dānakriyākaumudībhiḥ
Dativedānakriyākaumudyai dānakriyākaumudībhyām dānakriyākaumudībhyaḥ
Ablativedānakriyākaumudyāḥ dānakriyākaumudībhyām dānakriyākaumudībhyaḥ
Genitivedānakriyākaumudyāḥ dānakriyākaumudyoḥ dānakriyākaumudīnām
Locativedānakriyākaumudyām dānakriyākaumudyoḥ dānakriyākaumudīṣu

Compound dānakriyākaumudi - dānakriyākaumudī -

Adverb -dānakriyākaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria