Declension table of ?dānakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativedānakhaṇḍam dānakhaṇḍe dānakhaṇḍāni
Vocativedānakhaṇḍa dānakhaṇḍe dānakhaṇḍāni
Accusativedānakhaṇḍam dānakhaṇḍe dānakhaṇḍāni
Instrumentaldānakhaṇḍena dānakhaṇḍābhyām dānakhaṇḍaiḥ
Dativedānakhaṇḍāya dānakhaṇḍābhyām dānakhaṇḍebhyaḥ
Ablativedānakhaṇḍāt dānakhaṇḍābhyām dānakhaṇḍebhyaḥ
Genitivedānakhaṇḍasya dānakhaṇḍayoḥ dānakhaṇḍānām
Locativedānakhaṇḍe dānakhaṇḍayoḥ dānakhaṇḍeṣu

Compound dānakhaṇḍa -

Adverb -dānakhaṇḍam -dānakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria