Declension table of ?dānakelikaumudī

Deva

FeminineSingularDualPlural
Nominativedānakelikaumudī dānakelikaumudyau dānakelikaumudyaḥ
Vocativedānakelikaumudi dānakelikaumudyau dānakelikaumudyaḥ
Accusativedānakelikaumudīm dānakelikaumudyau dānakelikaumudīḥ
Instrumentaldānakelikaumudyā dānakelikaumudībhyām dānakelikaumudībhiḥ
Dativedānakelikaumudyai dānakelikaumudībhyām dānakelikaumudībhyaḥ
Ablativedānakelikaumudyāḥ dānakelikaumudībhyām dānakelikaumudībhyaḥ
Genitivedānakelikaumudyāḥ dānakelikaumudyoḥ dānakelikaumudīnām
Locativedānakelikaumudyām dānakelikaumudyoḥ dānakelikaumudīṣu

Compound dānakelikaumudi - dānakelikaumudī -

Adverb -dānakelikaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria