Declension table of ?dānakalpataru

Deva

MasculineSingularDualPlural
Nominativedānakalpataruḥ dānakalpatarū dānakalpataravaḥ
Vocativedānakalpataro dānakalpatarū dānakalpataravaḥ
Accusativedānakalpatarum dānakalpatarū dānakalpatarūn
Instrumentaldānakalpataruṇā dānakalpatarubhyām dānakalpatarubhiḥ
Dativedānakalpatarave dānakalpatarubhyām dānakalpatarubhyaḥ
Ablativedānakalpataroḥ dānakalpatarubhyām dānakalpatarubhyaḥ
Genitivedānakalpataroḥ dānakalpatarvoḥ dānakalpatarūṇām
Locativedānakalpatarau dānakalpatarvoḥ dānakalpataruṣu

Compound dānakalpataru -

Adverb -dānakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria