Declension table of ?dānaka

Deva

NeuterSingularDualPlural
Nominativedānakam dānake dānakāni
Vocativedānaka dānake dānakāni
Accusativedānakam dānake dānakāni
Instrumentaldānakena dānakābhyām dānakaiḥ
Dativedānakāya dānakābhyām dānakebhyaḥ
Ablativedānakāt dānakābhyām dānakebhyaḥ
Genitivedānakasya dānakayoḥ dānakānām
Locativedānake dānakayoḥ dānakeṣu

Compound dānaka -

Adverb -dānakam -dānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria