Declension table of ?dānahemādri

Deva

MasculineSingularDualPlural
Nominativedānahemādriḥ dānahemādrī dānahemādrayaḥ
Vocativedānahemādre dānahemādrī dānahemādrayaḥ
Accusativedānahemādrim dānahemādrī dānahemādrīn
Instrumentaldānahemādriṇā dānahemādribhyām dānahemādribhiḥ
Dativedānahemādraye dānahemādribhyām dānahemādribhyaḥ
Ablativedānahemādreḥ dānahemādribhyām dānahemādribhyaḥ
Genitivedānahemādreḥ dānahemādryoḥ dānahemādrīṇām
Locativedānahemādrau dānahemādryoḥ dānahemādriṣu

Compound dānahemādri -

Adverb -dānahemādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria