Declension table of ?dānadharmavidhi

Deva

MasculineSingularDualPlural
Nominativedānadharmavidhiḥ dānadharmavidhī dānadharmavidhayaḥ
Vocativedānadharmavidhe dānadharmavidhī dānadharmavidhayaḥ
Accusativedānadharmavidhim dānadharmavidhī dānadharmavidhīn
Instrumentaldānadharmavidhinā dānadharmavidhibhyām dānadharmavidhibhiḥ
Dativedānadharmavidhaye dānadharmavidhibhyām dānadharmavidhibhyaḥ
Ablativedānadharmavidheḥ dānadharmavidhibhyām dānadharmavidhibhyaḥ
Genitivedānadharmavidheḥ dānadharmavidhyoḥ dānadharmavidhīnām
Locativedānadharmavidhau dānadharmavidhyoḥ dānadharmavidhiṣu

Compound dānadharmavidhi -

Adverb -dānadharmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria