Declension table of ?dānadharmakathana

Deva

NeuterSingularDualPlural
Nominativedānadharmakathanam dānadharmakathane dānadharmakathanāni
Vocativedānadharmakathana dānadharmakathane dānadharmakathanāni
Accusativedānadharmakathanam dānadharmakathane dānadharmakathanāni
Instrumentaldānadharmakathanena dānadharmakathanābhyām dānadharmakathanaiḥ
Dativedānadharmakathanāya dānadharmakathanābhyām dānadharmakathanebhyaḥ
Ablativedānadharmakathanāt dānadharmakathanābhyām dānadharmakathanebhyaḥ
Genitivedānadharmakathanasya dānadharmakathanayoḥ dānadharmakathanānām
Locativedānadharmakathane dānadharmakathanayoḥ dānadharmakathaneṣu

Compound dānadharmakathana -

Adverb -dānadharmakathanam -dānadharmakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria