Declension table of ?dānadharmādhyāya

Deva

MasculineSingularDualPlural
Nominativedānadharmādhyāyaḥ dānadharmādhyāyau dānadharmādhyāyāḥ
Vocativedānadharmādhyāya dānadharmādhyāyau dānadharmādhyāyāḥ
Accusativedānadharmādhyāyam dānadharmādhyāyau dānadharmādhyāyān
Instrumentaldānadharmādhyāyena dānadharmādhyāyābhyām dānadharmādhyāyaiḥ dānadharmādhyāyebhiḥ
Dativedānadharmādhyāyāya dānadharmādhyāyābhyām dānadharmādhyāyebhyaḥ
Ablativedānadharmādhyāyāt dānadharmādhyāyābhyām dānadharmādhyāyebhyaḥ
Genitivedānadharmādhyāyasya dānadharmādhyāyayoḥ dānadharmādhyāyānām
Locativedānadharmādhyāye dānadharmādhyāyayoḥ dānadharmādhyāyeṣu

Compound dānadharmādhyāya -

Adverb -dānadharmādhyāyam -dānadharmādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria