Declension table of ?dānabhinna

Deva

NeuterSingularDualPlural
Nominativedānabhinnam dānabhinne dānabhinnāni
Vocativedānabhinna dānabhinne dānabhinnāni
Accusativedānabhinnam dānabhinne dānabhinnāni
Instrumentaldānabhinnena dānabhinnābhyām dānabhinnaiḥ
Dativedānabhinnāya dānabhinnābhyām dānabhinnebhyaḥ
Ablativedānabhinnāt dānabhinnābhyām dānabhinnebhyaḥ
Genitivedānabhinnasya dānabhinnayoḥ dānabhinnānām
Locativedānabhinne dānabhinnayoḥ dānabhinneṣu

Compound dānabhinna -

Adverb -dānabhinnam -dānabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria