Declension table of ?dānabhāgavata

Deva

NeuterSingularDualPlural
Nominativedānabhāgavatam dānabhāgavate dānabhāgavatāni
Vocativedānabhāgavata dānabhāgavate dānabhāgavatāni
Accusativedānabhāgavatam dānabhāgavate dānabhāgavatāni
Instrumentaldānabhāgavatena dānabhāgavatābhyām dānabhāgavataiḥ
Dativedānabhāgavatāya dānabhāgavatābhyām dānabhāgavatebhyaḥ
Ablativedānabhāgavatāt dānabhāgavatābhyām dānabhāgavatebhyaḥ
Genitivedānabhāgavatasya dānabhāgavatayoḥ dānabhāgavatānām
Locativedānabhāgavate dānabhāgavatayoḥ dānabhāgavateṣu

Compound dānabhāgavata -

Adverb -dānabhāgavatam -dānabhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria