Declension table of ?dānandadā

Deva

FeminineSingularDualPlural
Nominativedānandadā dānandade dānandadāḥ
Vocativedānandade dānandade dānandadāḥ
Accusativedānandadām dānandade dānandadāḥ
Instrumentaldānandadayā dānandadābhyām dānandadābhiḥ
Dativedānandadāyai dānandadābhyām dānandadābhyaḥ
Ablativedānandadāyāḥ dānandadābhyām dānandadābhyaḥ
Genitivedānandadāyāḥ dānandadayoḥ dānandadānām
Locativedānandadāyām dānandadayoḥ dānandadāsu

Adverb -dānandadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria