Declension table of ?dāmodarīyā

Deva

FeminineSingularDualPlural
Nominativedāmodarīyā dāmodarīye dāmodarīyāḥ
Vocativedāmodarīye dāmodarīye dāmodarīyāḥ
Accusativedāmodarīyām dāmodarīye dāmodarīyāḥ
Instrumentaldāmodarīyayā dāmodarīyābhyām dāmodarīyābhiḥ
Dativedāmodarīyāyai dāmodarīyābhyām dāmodarīyābhyaḥ
Ablativedāmodarīyāyāḥ dāmodarīyābhyām dāmodarīyābhyaḥ
Genitivedāmodarīyāyāḥ dāmodarīyayoḥ dāmodarīyāṇām
Locativedāmodarīyāyām dāmodarīyayoḥ dāmodarīyāsu

Adverb -dāmodarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria