Declension table of ?dāmodarīya

Deva

MasculineSingularDualPlural
Nominativedāmodarīyaḥ dāmodarīyau dāmodarīyāḥ
Vocativedāmodarīya dāmodarīyau dāmodarīyāḥ
Accusativedāmodarīyam dāmodarīyau dāmodarīyān
Instrumentaldāmodarīyeṇa dāmodarīyābhyām dāmodarīyaiḥ dāmodarīyebhiḥ
Dativedāmodarīyāya dāmodarīyābhyām dāmodarīyebhyaḥ
Ablativedāmodarīyāt dāmodarīyābhyām dāmodarīyebhyaḥ
Genitivedāmodarīyasya dāmodarīyayoḥ dāmodarīyāṇām
Locativedāmodarīye dāmodarīyayoḥ dāmodarīyeṣu

Compound dāmodarīya -

Adverb -dāmodarīyam -dāmodarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria