Declension table of ?dāmodarabhūti

Deva

MasculineSingularDualPlural
Nominativedāmodarabhūtiḥ dāmodarabhūtī dāmodarabhūtayaḥ
Vocativedāmodarabhūte dāmodarabhūtī dāmodarabhūtayaḥ
Accusativedāmodarabhūtim dāmodarabhūtī dāmodarabhūtīn
Instrumentaldāmodarabhūtinā dāmodarabhūtibhyām dāmodarabhūtibhiḥ
Dativedāmodarabhūtaye dāmodarabhūtibhyām dāmodarabhūtibhyaḥ
Ablativedāmodarabhūteḥ dāmodarabhūtibhyām dāmodarabhūtibhyaḥ
Genitivedāmodarabhūteḥ dāmodarabhūtyoḥ dāmodarabhūtīnām
Locativedāmodarabhūtau dāmodarabhūtyoḥ dāmodarabhūtiṣu

Compound dāmodarabhūti -

Adverb -dāmodarabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria