Declension table of ?dāmoda

Deva

MasculineSingularDualPlural
Nominativedāmodaḥ dāmodau dāmodāḥ
Vocativedāmoda dāmodau dāmodāḥ
Accusativedāmodam dāmodau dāmodān
Instrumentaldāmodena dāmodābhyām dāmodaiḥ dāmodebhiḥ
Dativedāmodāya dāmodābhyām dāmodebhyaḥ
Ablativedāmodāt dāmodābhyām dāmodebhyaḥ
Genitivedāmodasya dāmodayoḥ dāmodānām
Locativedāmode dāmodayoḥ dāmodeṣu

Compound dāmoda -

Adverb -dāmodam -dāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria