Declension table of ?dāmbhikī

Deva

FeminineSingularDualPlural
Nominativedāmbhikī dāmbhikyau dāmbhikyaḥ
Vocativedāmbhiki dāmbhikyau dāmbhikyaḥ
Accusativedāmbhikīm dāmbhikyau dāmbhikīḥ
Instrumentaldāmbhikyā dāmbhikībhyām dāmbhikībhiḥ
Dativedāmbhikyai dāmbhikībhyām dāmbhikībhyaḥ
Ablativedāmbhikyāḥ dāmbhikībhyām dāmbhikībhyaḥ
Genitivedāmbhikyāḥ dāmbhikyoḥ dāmbhikīnām
Locativedāmbhikyām dāmbhikyoḥ dāmbhikīṣu

Compound dāmbhiki - dāmbhikī -

Adverb -dāmbhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria