Declension table of ?dāmbhika

Deva

NeuterSingularDualPlural
Nominativedāmbhikam dāmbhike dāmbhikāni
Vocativedāmbhika dāmbhike dāmbhikāni
Accusativedāmbhikam dāmbhike dāmbhikāni
Instrumentaldāmbhikena dāmbhikābhyām dāmbhikaiḥ
Dativedāmbhikāya dāmbhikābhyām dāmbhikebhyaḥ
Ablativedāmbhikāt dāmbhikābhyām dāmbhikebhyaḥ
Genitivedāmbhikasya dāmbhikayoḥ dāmbhikānām
Locativedāmbhike dāmbhikayoḥ dāmbhikeṣu

Compound dāmbhika -

Adverb -dāmbhikam -dāmbhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria