Declension table of ?dāmbhika

Deva

MasculineSingularDualPlural
Nominativedāmbhikaḥ dāmbhikau dāmbhikāḥ
Vocativedāmbhika dāmbhikau dāmbhikāḥ
Accusativedāmbhikam dāmbhikau dāmbhikān
Instrumentaldāmbhikena dāmbhikābhyām dāmbhikaiḥ dāmbhikebhiḥ
Dativedāmbhikāya dāmbhikābhyām dāmbhikebhyaḥ
Ablativedāmbhikāt dāmbhikābhyām dāmbhikebhyaḥ
Genitivedāmbhikasya dāmbhikayoḥ dāmbhikānām
Locativedāmbhike dāmbhikayoḥ dāmbhikeṣu

Compound dāmbhika -

Adverb -dāmbhikam -dāmbhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria