Declension table of ?dāmaśrīdāmacarita

Deva

NeuterSingularDualPlural
Nominativedāmaśrīdāmacaritam dāmaśrīdāmacarite dāmaśrīdāmacaritāni
Vocativedāmaśrīdāmacarita dāmaśrīdāmacarite dāmaśrīdāmacaritāni
Accusativedāmaśrīdāmacaritam dāmaśrīdāmacarite dāmaśrīdāmacaritāni
Instrumentaldāmaśrīdāmacaritena dāmaśrīdāmacaritābhyām dāmaśrīdāmacaritaiḥ
Dativedāmaśrīdāmacaritāya dāmaśrīdāmacaritābhyām dāmaśrīdāmacaritebhyaḥ
Ablativedāmaśrīdāmacaritāt dāmaśrīdāmacaritābhyām dāmaśrīdāmacaritebhyaḥ
Genitivedāmaśrīdāmacaritasya dāmaśrīdāmacaritayoḥ dāmaśrīdāmacaritānām
Locativedāmaśrīdāmacarite dāmaśrīdāmacaritayoḥ dāmaśrīdāmacariteṣu

Compound dāmaśrīdāmacarita -

Adverb -dāmaśrīdāmacaritam -dāmaśrīdāmacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria