Declension table of ?dāmatūṣa

Deva

NeuterSingularDualPlural
Nominativedāmatūṣam dāmatūṣe dāmatūṣāṇi
Vocativedāmatūṣa dāmatūṣe dāmatūṣāṇi
Accusativedāmatūṣam dāmatūṣe dāmatūṣāṇi
Instrumentaldāmatūṣeṇa dāmatūṣābhyām dāmatūṣaiḥ
Dativedāmatūṣāya dāmatūṣābhyām dāmatūṣebhyaḥ
Ablativedāmatūṣāt dāmatūṣābhyām dāmatūṣebhyaḥ
Genitivedāmatūṣasya dāmatūṣayoḥ dāmatūṣāṇām
Locativedāmatūṣe dāmatūṣayoḥ dāmatūṣeṣu

Compound dāmatūṣa -

Adverb -dāmatūṣam -dāmatūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria