Declension table of ?dāmasiṃha

Deva

MasculineSingularDualPlural
Nominativedāmasiṃhaḥ dāmasiṃhau dāmasiṃhāḥ
Vocativedāmasiṃha dāmasiṃhau dāmasiṃhāḥ
Accusativedāmasiṃham dāmasiṃhau dāmasiṃhān
Instrumentaldāmasiṃhena dāmasiṃhābhyām dāmasiṃhaiḥ dāmasiṃhebhiḥ
Dativedāmasiṃhāya dāmasiṃhābhyām dāmasiṃhebhyaḥ
Ablativedāmasiṃhāt dāmasiṃhābhyām dāmasiṃhebhyaḥ
Genitivedāmasiṃhasya dāmasiṃhayoḥ dāmasiṃhānām
Locativedāmasiṃhe dāmasiṃhayoḥ dāmasiṃheṣu

Compound dāmasiṃha -

Adverb -dāmasiṃham -dāmasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria