Declension table of ?dāmanvat

Deva

NeuterSingularDualPlural
Nominativedāmanvat dāmanvantī dāmanvatī dāmanvanti
Vocativedāmanvat dāmanvantī dāmanvatī dāmanvanti
Accusativedāmanvat dāmanvantī dāmanvatī dāmanvanti
Instrumentaldāmanvatā dāmanvadbhyām dāmanvadbhiḥ
Dativedāmanvate dāmanvadbhyām dāmanvadbhyaḥ
Ablativedāmanvataḥ dāmanvadbhyām dāmanvadbhyaḥ
Genitivedāmanvataḥ dāmanvatoḥ dāmanvatām
Locativedāmanvati dāmanvatoḥ dāmanvatsu

Adverb -dāmanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria