Declension table of ?dāmanvat

Deva

MasculineSingularDualPlural
Nominativedāmanvān dāmanvantau dāmanvantaḥ
Vocativedāmanvan dāmanvantau dāmanvantaḥ
Accusativedāmanvantam dāmanvantau dāmanvataḥ
Instrumentaldāmanvatā dāmanvadbhyām dāmanvadbhiḥ
Dativedāmanvate dāmanvadbhyām dāmanvadbhyaḥ
Ablativedāmanvataḥ dāmanvadbhyām dāmanvadbhyaḥ
Genitivedāmanvataḥ dāmanvatoḥ dāmanvatām
Locativedāmanvati dāmanvatoḥ dāmanvatsu

Compound dāmanvat -

Adverb -dāmanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria