Declension table of ?dāmanīya

Deva

MasculineSingularDualPlural
Nominativedāmanīyaḥ dāmanīyau dāmanīyāḥ
Vocativedāmanīya dāmanīyau dāmanīyāḥ
Accusativedāmanīyam dāmanīyau dāmanīyān
Instrumentaldāmanīyena dāmanīyābhyām dāmanīyaiḥ dāmanīyebhiḥ
Dativedāmanīyāya dāmanīyābhyām dāmanīyebhyaḥ
Ablativedāmanīyāt dāmanīyābhyām dāmanīyebhyaḥ
Genitivedāmanīyasya dāmanīyayoḥ dāmanīyānām
Locativedāmanīye dāmanīyayoḥ dāmanīyeṣu

Compound dāmanīya -

Adverb -dāmanīyam -dāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria