Declension table of ?dāmani

Deva

MasculineSingularDualPlural
Nominativedāmaniḥ dāmanī dāmanayaḥ
Vocativedāmane dāmanī dāmanayaḥ
Accusativedāmanim dāmanī dāmanīn
Instrumentaldāmaninā dāmanibhyām dāmanibhiḥ
Dativedāmanaye dāmanibhyām dāmanibhyaḥ
Ablativedāmaneḥ dāmanibhyām dāmanibhyaḥ
Genitivedāmaneḥ dāmanyoḥ dāmanīnām
Locativedāmanau dāmanyoḥ dāmaniṣu

Compound dāmani -

Adverb -dāmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria