Declension table of ?dāmanaparvan

Deva

NeuterSingularDualPlural
Nominativedāmanaparva dāmanaparvṇī dāmanaparvaṇī dāmanaparvāṇi
Vocativedāmanaparvan dāmanaparva dāmanaparvṇī dāmanaparvaṇī dāmanaparvāṇi
Accusativedāmanaparva dāmanaparvṇī dāmanaparvaṇī dāmanaparvāṇi
Instrumentaldāmanaparvaṇā dāmanaparvabhyām dāmanaparvabhiḥ
Dativedāmanaparvaṇe dāmanaparvabhyām dāmanaparvabhyaḥ
Ablativedāmanaparvaṇaḥ dāmanaparvabhyām dāmanaparvabhyaḥ
Genitivedāmanaparvaṇaḥ dāmanaparvaṇoḥ dāmanaparvaṇām
Locativedāmanaparvaṇi dāmanaparvaṇoḥ dāmanaparvasu

Compound dāmanaparva -

Adverb -dāmanaparva -dāmanaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria