Declension table of ?dāmanā

Deva

FeminineSingularDualPlural
Nominativedāmanā dāmane dāmanāḥ
Vocativedāmane dāmane dāmanāḥ
Accusativedāmanām dāmane dāmanāḥ
Instrumentaldāmanayā dāmanābhyām dāmanābhiḥ
Dativedāmanāyai dāmanābhyām dāmanābhyaḥ
Ablativedāmanāyāḥ dāmanābhyām dāmanābhyaḥ
Genitivedāmanāyāḥ dāmanayoḥ dāmanānām
Locativedāmanāyām dāmanayoḥ dāmanāsu

Adverb -dāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria