Declension table of ?dāman

Deva

MasculineSingularDualPlural
Nominativedāmā dāmānau dāmānaḥ
Vocativedāman dāmānau dāmānaḥ
Accusativedāmānam dāmānau dāmnaḥ
Instrumentaldāmnā dānā dāmabhyām dāmabhiḥ
Dativedāmne dāmabhyām dāmabhyaḥ
Ablativedāmnaḥ dāmabhyām dāmabhyaḥ
Genitivedāmnaḥ dāmnoḥ dāmnām
Locativedāmni dāmani dāmnoḥ dāmasu

Compound dāma -

Adverb -dāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria