Declension table of dāmalipta

Deva

NeuterSingularDualPlural
Nominativedāmaliptam dāmalipte dāmaliptāni
Vocativedāmalipta dāmalipte dāmaliptāni
Accusativedāmaliptam dāmalipte dāmaliptāni
Instrumentaldāmaliptena dāmaliptābhyām dāmaliptaiḥ
Dativedāmaliptāya dāmaliptābhyām dāmaliptebhyaḥ
Ablativedāmaliptāt dāmaliptābhyām dāmaliptebhyaḥ
Genitivedāmaliptasya dāmaliptayoḥ dāmaliptānām
Locativedāmalipte dāmaliptayoḥ dāmalipteṣu

Compound dāmalipta -

Adverb -dāmaliptam -dāmaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria