Declension table of ?dāmalih

Deva

MasculineSingularDualPlural
Nominativedāmaliṭ dāmalihau dāmalihaḥ
Vocativedāmaliṭ dāmalihau dāmalihaḥ
Accusativedāmaliham dāmalihau dāmalihaḥ
Instrumentaldāmalihā dāmaliḍbhyām dāmaliḍbhiḥ
Dativedāmalihe dāmaliḍbhyām dāmaliḍbhyaḥ
Ablativedāmalihaḥ dāmaliḍbhyām dāmaliḍbhyaḥ
Genitivedāmalihaḥ dāmalihoḥ dāmalihām
Locativedāmalihi dāmalihoḥ dāmaliṭsu

Compound dāmaliṭ -

Adverb -dāmaliṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria