Declension table of ?dāmagranthi

Deva

MasculineSingularDualPlural
Nominativedāmagranthiḥ dāmagranthī dāmagranthayaḥ
Vocativedāmagranthe dāmagranthī dāmagranthayaḥ
Accusativedāmagranthim dāmagranthī dāmagranthīn
Instrumentaldāmagranthinā dāmagranthibhyām dāmagranthibhiḥ
Dativedāmagranthaye dāmagranthibhyām dāmagranthibhyaḥ
Ablativedāmagrantheḥ dāmagranthibhyām dāmagranthibhyaḥ
Genitivedāmagrantheḥ dāmagranthyoḥ dāmagranthīnām
Locativedāmagranthau dāmagranthyoḥ dāmagranthiṣu

Compound dāmagranthi -

Adverb -dāmagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria