Declension table of ?dāmadaśa

Deva

NeuterSingularDualPlural
Nominativedāmadaśam dāmadaśe dāmadaśāni
Vocativedāmadaśa dāmadaśe dāmadaśāni
Accusativedāmadaśam dāmadaśe dāmadaśāni
Instrumentaldāmadaśena dāmadaśābhyām dāmadaśaiḥ
Dativedāmadaśāya dāmadaśābhyām dāmadaśebhyaḥ
Ablativedāmadaśāt dāmadaśābhyām dāmadaśebhyaḥ
Genitivedāmadaśasya dāmadaśayoḥ dāmadaśānām
Locativedāmadaśe dāmadaśayoḥ dāmadaśeṣu

Compound dāmadaśa -

Adverb -dāmadaśam -dāmadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria