Declension table of ?dāmāñcana

Deva

NeuterSingularDualPlural
Nominativedāmāñcanam dāmāñcane dāmāñcanāni
Vocativedāmāñcana dāmāñcane dāmāñcanāni
Accusativedāmāñcanam dāmāñcane dāmāñcanāni
Instrumentaldāmāñcanena dāmāñcanābhyām dāmāñcanaiḥ
Dativedāmāñcanāya dāmāñcanābhyām dāmāñcanebhyaḥ
Ablativedāmāñcanāt dāmāñcanābhyām dāmāñcanebhyaḥ
Genitivedāmāñcanasya dāmāñcanayoḥ dāmāñcanānām
Locativedāmāñcane dāmāñcanayoḥ dāmāñcaneṣu

Compound dāmāñcana -

Adverb -dāmāñcanam -dāmāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria