Declension table of ?dāmā

Deva

FeminineSingularDualPlural
Nominativedāmā dāme dāmāḥ
Vocativedāme dāme dāmāḥ
Accusativedāmām dāme dāmāḥ
Instrumentaldāmayā dāmābhyām dāmābhiḥ
Dativedāmāyai dāmābhyām dāmābhyaḥ
Ablativedāmāyāḥ dāmābhyām dāmābhyaḥ
Genitivedāmāyāḥ dāmayoḥ dāmānām
Locativedāmāyām dāmayoḥ dāmāsu

Adverb -dāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria