Declension table of ?dālimaphala

Deva

NeuterSingularDualPlural
Nominativedālimaphalam dālimaphale dālimaphalāni
Vocativedālimaphala dālimaphale dālimaphalāni
Accusativedālimaphalam dālimaphale dālimaphalāni
Instrumentaldālimaphalena dālimaphalābhyām dālimaphalaiḥ
Dativedālimaphalāya dālimaphalābhyām dālimaphalebhyaḥ
Ablativedālimaphalāt dālimaphalābhyām dālimaphalebhyaḥ
Genitivedālimaphalasya dālimaphalayoḥ dālimaphalānām
Locativedālimaphale dālimaphalayoḥ dālimaphaleṣu

Compound dālimaphala -

Adverb -dālimaphalam -dālimaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria