Declension table of ?dālī

Deva

FeminineSingularDualPlural
Nominativedālī dālyau dālyaḥ
Vocativedāli dālyau dālyaḥ
Accusativedālīm dālyau dālīḥ
Instrumentaldālyā dālībhyām dālībhiḥ
Dativedālyai dālībhyām dālībhyaḥ
Ablativedālyāḥ dālībhyām dālībhyaḥ
Genitivedālyāḥ dālyoḥ dālīnām
Locativedālyām dālyoḥ dālīṣu

Compound dāli - dālī -

Adverb -dāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria