Declension table of ?dālbhyaka

Deva

MasculineSingularDualPlural
Nominativedālbhyakaḥ dālbhyakau dālbhyakāḥ
Vocativedālbhyaka dālbhyakau dālbhyakāḥ
Accusativedālbhyakam dālbhyakau dālbhyakān
Instrumentaldālbhyakena dālbhyakābhyām dālbhyakaiḥ dālbhyakebhiḥ
Dativedālbhyakāya dālbhyakābhyām dālbhyakebhyaḥ
Ablativedālbhyakāt dālbhyakābhyām dālbhyakebhyaḥ
Genitivedālbhyakasya dālbhyakayoḥ dālbhyakānām
Locativedālbhyake dālbhyakayoḥ dālbhyakeṣu

Compound dālbhyaka -

Adverb -dālbhyakam -dālbhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria