Declension table of ?dālbha

Deva

NeuterSingularDualPlural
Nominativedālbham dālbhe dālbhāni
Vocativedālbha dālbhe dālbhāni
Accusativedālbham dālbhe dālbhāni
Instrumentaldālbhena dālbhābhyām dālbhaiḥ
Dativedālbhāya dālbhābhyām dālbhebhyaḥ
Ablativedālbhāt dālbhābhyām dālbhebhyaḥ
Genitivedālbhasya dālbhayoḥ dālbhānām
Locativedālbhe dālbhayoḥ dālbheṣu

Compound dālbha -

Adverb -dālbham -dālbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria