Declension table of ?dālava

Deva

MasculineSingularDualPlural
Nominativedālavaḥ dālavau dālavāḥ
Vocativedālava dālavau dālavāḥ
Accusativedālavam dālavau dālavān
Instrumentaldālavena dālavābhyām dālavaiḥ dālavebhiḥ
Dativedālavāya dālavābhyām dālavebhyaḥ
Ablativedālavāt dālavābhyām dālavebhyaḥ
Genitivedālavasya dālavayoḥ dālavānām
Locativedālave dālavayoḥ dālaveṣu

Compound dālava -

Adverb -dālavam -dālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria