Declension table of ?dālana

Deva

NeuterSingularDualPlural
Nominativedālanam dālane dālanāni
Vocativedālana dālane dālanāni
Accusativedālanam dālane dālanāni
Instrumentaldālanena dālanābhyām dālanaiḥ
Dativedālanāya dālanābhyām dālanebhyaḥ
Ablativedālanāt dālanābhyām dālanebhyaḥ
Genitivedālanasya dālanayoḥ dālanānām
Locativedālane dālanayoḥ dālaneṣu

Compound dālana -

Adverb -dālanam -dālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria