Declension table of ?dālā

Deva

FeminineSingularDualPlural
Nominativedālā dāle dālāḥ
Vocativedāle dāle dālāḥ
Accusativedālām dāle dālāḥ
Instrumentaldālayā dālābhyām dālābhiḥ
Dativedālāyai dālābhyām dālābhyaḥ
Ablativedālāyāḥ dālābhyām dālābhyaḥ
Genitivedālāyāḥ dālayoḥ dālānām
Locativedālāyām dālayoḥ dālāsu

Adverb -dālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria