Declension table of dākṣya

Deva

NeuterSingularDualPlural
Nominativedākṣyam dākṣye dākṣyāṇi
Vocativedākṣya dākṣye dākṣyāṇi
Accusativedākṣyam dākṣye dākṣyāṇi
Instrumentaldākṣyeṇa dākṣyābhyām dākṣyaiḥ
Dativedākṣyāya dākṣyābhyām dākṣyebhyaḥ
Ablativedākṣyāt dākṣyābhyām dākṣyebhyaḥ
Genitivedākṣyasya dākṣyayoḥ dākṣyāṇām
Locativedākṣye dākṣyayoḥ dākṣyeṣu

Compound dākṣya -

Adverb -dākṣyam -dākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria