Declension table of ?dākṣinagarīyā

Deva

FeminineSingularDualPlural
Nominativedākṣinagarīyā dākṣinagarīye dākṣinagarīyāḥ
Vocativedākṣinagarīye dākṣinagarīye dākṣinagarīyāḥ
Accusativedākṣinagarīyām dākṣinagarīye dākṣinagarīyāḥ
Instrumentaldākṣinagarīyayā dākṣinagarīyābhyām dākṣinagarīyābhiḥ
Dativedākṣinagarīyāyai dākṣinagarīyābhyām dākṣinagarīyābhyaḥ
Ablativedākṣinagarīyāyāḥ dākṣinagarīyābhyām dākṣinagarīyābhyaḥ
Genitivedākṣinagarīyāyāḥ dākṣinagarīyayoḥ dākṣinagarīyāṇām
Locativedākṣinagarīyāyām dākṣinagarīyayoḥ dākṣinagarīyāsu

Adverb -dākṣinagarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria