Declension table of ?dākṣinagarīya

Deva

NeuterSingularDualPlural
Nominativedākṣinagarīyam dākṣinagarīye dākṣinagarīyāṇi
Vocativedākṣinagarīya dākṣinagarīye dākṣinagarīyāṇi
Accusativedākṣinagarīyam dākṣinagarīye dākṣinagarīyāṇi
Instrumentaldākṣinagarīyeṇa dākṣinagarīyābhyām dākṣinagarīyaiḥ
Dativedākṣinagarīyāya dākṣinagarīyābhyām dākṣinagarīyebhyaḥ
Ablativedākṣinagarīyāt dākṣinagarīyābhyām dākṣinagarīyebhyaḥ
Genitivedākṣinagarīyasya dākṣinagarīyayoḥ dākṣinagarīyāṇām
Locativedākṣinagarīye dākṣinagarīyayoḥ dākṣinagarīyeṣu

Compound dākṣinagarīya -

Adverb -dākṣinagarīyam -dākṣinagarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria