Declension table of ?dākṣinagarīya

Deva

MasculineSingularDualPlural
Nominativedākṣinagarīyaḥ dākṣinagarīyau dākṣinagarīyāḥ
Vocativedākṣinagarīya dākṣinagarīyau dākṣinagarīyāḥ
Accusativedākṣinagarīyam dākṣinagarīyau dākṣinagarīyān
Instrumentaldākṣinagarīyeṇa dākṣinagarīyābhyām dākṣinagarīyaiḥ dākṣinagarīyebhiḥ
Dativedākṣinagarīyāya dākṣinagarīyābhyām dākṣinagarīyebhyaḥ
Ablativedākṣinagarīyāt dākṣinagarīyābhyām dākṣinagarīyebhyaḥ
Genitivedākṣinagarīyasya dākṣinagarīyayoḥ dākṣinagarīyāṇām
Locativedākṣinagarīye dākṣinagarīyayoḥ dākṣinagarīyeṣu

Compound dākṣinagarīya -

Adverb -dākṣinagarīyam -dākṣinagarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria