Declension table of ?dākṣikūla

Deva

NeuterSingularDualPlural
Nominativedākṣikūlam dākṣikūle dākṣikūlāni
Vocativedākṣikūla dākṣikūle dākṣikūlāni
Accusativedākṣikūlam dākṣikūle dākṣikūlāni
Instrumentaldākṣikūlena dākṣikūlābhyām dākṣikūlaiḥ
Dativedākṣikūlāya dākṣikūlābhyām dākṣikūlebhyaḥ
Ablativedākṣikūlāt dākṣikūlābhyām dākṣikūlebhyaḥ
Genitivedākṣikūlasya dākṣikūlayoḥ dākṣikūlānām
Locativedākṣikūle dākṣikūlayoḥ dākṣikūleṣu

Compound dākṣikūla -

Adverb -dākṣikūlam -dākṣikūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria