Declension table of ?dākṣikarṣukā

Deva

FeminineSingularDualPlural
Nominativedākṣikarṣukā dākṣikarṣuke dākṣikarṣukāḥ
Vocativedākṣikarṣuke dākṣikarṣuke dākṣikarṣukāḥ
Accusativedākṣikarṣukām dākṣikarṣuke dākṣikarṣukāḥ
Instrumentaldākṣikarṣukayā dākṣikarṣukābhyām dākṣikarṣukābhiḥ
Dativedākṣikarṣukāyai dākṣikarṣukābhyām dākṣikarṣukābhyaḥ
Ablativedākṣikarṣukāyāḥ dākṣikarṣukābhyām dākṣikarṣukābhyaḥ
Genitivedākṣikarṣukāyāḥ dākṣikarṣukayoḥ dākṣikarṣukāṇām
Locativedākṣikarṣukāyām dākṣikarṣukayoḥ dākṣikarṣukāsu

Adverb -dākṣikarṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria