Declension table of ?dākṣikarṣuka

Deva

NeuterSingularDualPlural
Nominativedākṣikarṣukam dākṣikarṣuke dākṣikarṣukāṇi
Vocativedākṣikarṣuka dākṣikarṣuke dākṣikarṣukāṇi
Accusativedākṣikarṣukam dākṣikarṣuke dākṣikarṣukāṇi
Instrumentaldākṣikarṣukeṇa dākṣikarṣukābhyām dākṣikarṣukaiḥ
Dativedākṣikarṣukāya dākṣikarṣukābhyām dākṣikarṣukebhyaḥ
Ablativedākṣikarṣukāt dākṣikarṣukābhyām dākṣikarṣukebhyaḥ
Genitivedākṣikarṣukasya dākṣikarṣukayoḥ dākṣikarṣukāṇām
Locativedākṣikarṣuke dākṣikarṣukayoḥ dākṣikarṣukeṣu

Compound dākṣikarṣuka -

Adverb -dākṣikarṣukam -dākṣikarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria