Declension table of ?dākṣikanthiyā

Deva

FeminineSingularDualPlural
Nominativedākṣikanthiyā dākṣikanthiye dākṣikanthiyāḥ
Vocativedākṣikanthiye dākṣikanthiye dākṣikanthiyāḥ
Accusativedākṣikanthiyām dākṣikanthiye dākṣikanthiyāḥ
Instrumentaldākṣikanthiyayā dākṣikanthiyābhyām dākṣikanthiyābhiḥ
Dativedākṣikanthiyāyai dākṣikanthiyābhyām dākṣikanthiyābhyaḥ
Ablativedākṣikanthiyāyāḥ dākṣikanthiyābhyām dākṣikanthiyābhyaḥ
Genitivedākṣikanthiyāyāḥ dākṣikanthiyayoḥ dākṣikanthiyānām
Locativedākṣikanthiyāyām dākṣikanthiyayoḥ dākṣikanthiyāsu

Adverb -dākṣikanthiyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria